Monday, February 3, 2014

~ माँ सरस्वती पूजा, वागीश्वरी जयन्ती एवं बसंत पञ्चमी २०१४ ~

 
 
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिर्
देवै: सदा वन्दिता
सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ।। १ ।।

आशासु राशीभवदङ्ग वल्ली-
भासैव दासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दु
वन्देsरविन्दाससुन्दरि त्वाम् ।। २ ।।

शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ।। ३ ।।

सरस्वतीं च तां नौमि वागधिष्ठातृदेवताम् ।
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जना: ।। ४ ।।

पातु नो निकषग्रावा मतिहेम्न: सरस्वती।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या ।। ५ ।।

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फटिकमालिकां च दधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।। ६ ।।

वीणाधरे विपुलमङ्गलदानशीले
भक्तार्तिनाशिनि विरञ्चिहरीशवन्द्ये ।
कीर्तिप्रदेsखिलमनोरथदे महार्हे
विद्याप्रदायिनी सरस्वती नौमिनित्यम् ।। ७ ।।

श्वेताब्जपूर्ण विमलासनसंस्थिते हे
श्वेताम्बरवृतमनोहरमञ्जुगात्रे ।
उद्यन्मनोज्ञसितपङ्कजमञ्जुलास्ये
विद्याप्रदायिनी सरस्वति नौमि नित्यम् ।। ८ ।।

मातस्त्वदीयपदपङ्कजभक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह यान्ति कलेवरेण
भूवह्निवायुगगनाम्बुविनिर्मितेन् ।। ९ ।।

मोहान्धकारभरिते हृदये मदीये
मात: सदैव कुरु वासमुदारभावे ।
स्वीयाखिलावयवनिर्मलसुप्रभाभि:
शीघ्रं विनाशय मनोगतमन्धकारम् ।। १० ।।

ब्रह्मा जगत् सृजति पालयतीन्दिरेश:
शम्भुर्विनाशयति देवि तव प्रभावै: ।
न स्यात्कृपा यदि तव प्रकटप्रभावे
न स्यु: कथञ्चिदपि ते निजकार्यदक्षा: ।। ११ ।।

लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टि: प्रभा धृति: ।
एताभि: पाहि तनु भिरष्टाभिर्मां सरस्वति ।। १२ ।।

सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नम: ।
वेदवेदान्तवेदाङ्ग विद्या स्थानेभ्य एव च ।। १३ ।।

सरस्वति महाभागे विद्ये कमललोचने।
विद्यारूपे विशालाक्षि विद्यां देहि नमोsस्तु ते ।। १४ ।।

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ।। १५ ।।
~ इति श्रीसरवतीस्तोत्रं सम्पूर्णम्। ~

 
सभी मित्रों को सपरिवार माँ सरस्वती पूजा, वागीश्वरी जयन्ती एवं
बसंत पञ्चमी मंगलपर्व की हार्दिक मंगलकामनाएं ..

Tuesday, February 8, 2011

माँ शारदा को नमन



१.

या कुन्देन्दु तुषारहार धवला, या शुभ्र वस्त्रावृता |

या वीणा वर दंड मंडितकरा, या श्वेत पद्मासना ||

या ब्रह्माच्युत शंकरा प्रभृतिभि: देवै: सदा वन्दिता |

सा मां पातु सरस्वती भगवती नि:शेष जाड्यापहा ||

२.

शुक्लां ब्रह्मविचार सार परमाद्याम जगद्व्यापिनीम

वींणा पुस्तक धारिणीभमयदाम जाद्यापअंधकारापहाम |

हस्ते स्फटिक मालिकाम विधातीम पद्मासने संस्थिताम

वन्दे ताम परमेश्वरीम भगवतीम बुद्धि प्रदाम शारदाम ||

३.

सरस्वती महाभागे

विद्ये कमललोचने

विश्वरूपे विशालाक्षी

विद्याम देहि नमोस्तुते ||

४.

सरस्वती नमस्तुभ्यं

वरदे कामरूपिणी

विद्यारम्भं करिष्यामि

सिद्धिर्भवतु मे सदा ||

५.

ॐ वाक् देव्यै च विद्महे

विरिन्जी पत्नयै च धीमहि

तन्नो वाणी प्रचोदयात ||